4 अक्तूबर 2021

सिद्धकुंजिका स्तोत्रम

 

सिद्धकुंजिका स्तोत्रम

शिव उवाच -----

श्रूणु देवि प्रवक्ष्यामि कुंजिका स्तोत्रमुत्तमम !

येन मंत्रप्रभावेण चण्डीजाप: शुभो भवेत !!१!!

न कवचं न अर्गला स्तोत्रं कीलकं न रहस्यकम !

न सूक्तं नापि ध्यानं च न न्यासो न च वा अर्चनं !!२!!

कुंजिका पाठमात्रेण दुर्गापाठफलं लभेत !

अति गुह्यतरं देवी देवानामपि दुर्लभं  !!३!!

गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति !

मारणं मोहनं वश्यं स्तंभनं उच्चाटनादिकम !

पाठ मात्रेण संसिद्धयेत कुंजिकास्तोत्रं उत्तमम !! ४ !! 

        अथ मंत्र : 

  ऐं ह्रीं क्लीं चामुंडायै विच्चे !!

ॐ ग्लौं हुं क्लीं जूं स: ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल ऐं ह्रीं क्लीं चामुंडायै विच्चे ज्वल हं सं लं क्षं फट स्वाहा !! इति मंत्र: !!


=====**

नमस्ते रुद्ररुपिण्ये नमस्ते मधुमर्दिनि !

नम: कैटभहारिण्यै नमस्ते महिषार्दिनि !

नमस्ते शुभहंत्र्यै च निशुंभासुरघातिनि !

जाग्रतं हि महादेवि जपं सिद्धं कुरुष्व मे !

ऐंकारी सृष्टिरुपायै ह्रींकारी प्रतिपालिका !

क्लींकारी कामरुपिण्यै बीजरुपे नमोस्तुते !

चामुंडा चण्डघाती च यैकारी वरदायिनि !

विच्चे चाभयदा नित्यं नमस्ते मंत्ररुपिणि !

धां धीं धूं धूर्जटे: पत्नी वां वीं वूं वागधीश्वरी !

क्रां क्रीं क्रूं कालिका देवि शां शीं शूं मे शुभं कुरु !

हुं हुं हुंकाररुपिण्यै जं जं जं जंभनादिनी !

भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्यै ते नमो नम: !

अं कं चं टं तं पं यं शं वीं दुं ऐं वीं हं क्षं !

धिजाग्रं धिजाग्रं त्रोटय त्रोटय दीप्तं कुरु कुरु स्वाहा !

पां पीं पूं पार्वती पूर्णा खां खीं खूं खेचरी तथा !

सां सीं सूं सप्तशती देव्या मंत्रसिद्धीं कुरुष्व मे !

======**


इदं तु कुंजिकास्तोत्रं मंत्रजागर्तिहेतवे !!

अभक्ते नैव दातव्यं गोपितं रक्ष पार्वति !!

यस्तु कुंजिकया देवि हीनां सप्तशतीं पठेत !!

न तस्य जायते सिद्धिररण्ये रोदनं यथा !!

इति श्री रुद्रयामले गौरीतंत्रे शिवपार्वतीसंवादे कुंजिकास्तोत्रं संपूर्णम !!


इसका उच्चारण यहाँ देख सकते हैं 




कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

आपके सुझावों के लिये धन्यवाद..
आपके द्वारा दी गई टिप्पणियों से मुझे इसे और बेहतर बनाने मे सहायता मिलेगी....
यदि आप जवाब चाहते हैं तो कृपया मेल कर दें . अपने अल्पज्ञान से संभव जवाब देने का प्रयास करूँगा.मेरा मेल है :-
dr.anilshekhar@gmail.com