15 दिसंबर 2018

वक्रतुंड स्तोत्र



ॐ ॐ ॐकाररुपं हिमकररुचिरं यत्स्वरुपं तुरियं त्रैगुण्यातीतलीलं कलयति मनसातेजसोदारवृत्तिं: ! योगींद्राब्रह्मरंध्रे सहजगुणमयं श्रीहरेंद्रं स्वसंज्ञं गं गं गं गं गणेशं गजमुखमनिशं व्यापकं चिंतयंति !!
वं वं वं विघ्नराजं भजति निजभुजे दक्षिणेपाणिशुंडं
क्रों क्रों क्रों क्रोधमुद्रादलितरिपुकुलं कल्पवृक्षस्य मूले !
दं दं दं दन्तमेकं दधतमभिमुखं कामधेन्वादिसेव्यं !
धं धं धं धारयंतं दधतमतिशयं सिद्धिबुद्धोर्दंदंतं !!
तुं तुं तुं तुंगरुपं गगनमुपगतं व्याप्नुवंतं दिगंतं
क्लीं क्लीं क्लीं कामनाथं गलितमददलं लोलमत्तालिमालं !
ह्रीं ह्रीं ह्रींकाररुपं सकलमुनिजनैर्ध्येयम इक्षुदंडं
श्रीं श्रीं श्रीं सश्रयंतं निखिलनिधिकुलं नौमि हेरंबलंबं !
ग्लौं ग्लौं ग्लौंकारमाद्यं प्रणवमयमहामंत्रमुक्तावलीनां सिद्धं विघ्नेशबीजं शशिकरसदृशं योगिनांध्यानगम्यं !
डां डां डांडामरुपं दलितभवभयं सूर्यकोटिप्रकाशं !
यं यं यं यक्षराजं जपति मुनिजनो गृह्यामभ्यंतरं च !!
हुं हुं हुंहेमवर्णं श्रूतिगणितगुणं शूर्पकर्णं कृपालुं ध्येयं य: सूर्यबिंबे उरसि च विलसत सर्पयज्ञोपवितं !
स्वाहा हुं फट समेतै:, ठ ठ ठ ठ सहितै: पल्लवै: सेव्यमानैर्मंत्राणां सप्तकोटिप्रगुणितमहिमध्यानमीशं प्रपद्ये !!

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

आपके सुझावों के लिये धन्यवाद..
आपके द्वारा दी गई टिप्पणियों से मुझे इसे और बेहतर बनाने मे सहायता मिलेगी....
यदि आप जवाब चाहते हैं तो कृपया मेल कर दें . अपने अल्पज्ञान से संभव जवाब देने का प्रयास करूँगा.मेरा मेल है :-
dr.anilshekhar@gmail.com